KinhTụng Pali - LỄ BÁI TAM BẢO & RẢI TÂM TỪ






                                       

1. THỈNH CHƯ THIÊN & LỂ BÁI TAM BẢO

ĀRĀDHANĀ DEVATĀ (Thỉnh Chư Thiên)



Sagge kāme ca rūpe giri sikhara-taṭe c’antalikkhe vimāne dīpe raṭṭhe ca gāme taru-vana-gahaṇe geha-vatthumhi khette bhummā c’āyantu Devā jala-thala-visame Yakkha-Gandhabba-Nāgā tiṭṭhantā santike yaṃ Muni-vara-vacanaṃ sādhavo me suṇantu.
Dhamma-ssavana kālo ayaṃ bhadantā.
Dhamma-ssavana kālo ayaṃ bhadantā.
Dhamma-ssavana kālo ayaṃ bhadantā.

RATANATTAYAPUJĀ (Dâng Hương)

Imehi dīpa-dhūp’ādi sakkārehi Buddhaṃ Dhammaṃ Saṅghaṃ abhipūjayāmi mātā-pit’ādīnaṃ guṇavantānañca mayhañca dīgharattaṃ atthāya hitāya sukhāya.

BUDDHARATANAPAṆĀMA ( Lể Phật)

Namo tassa Bhagavato Arahato Sammā Sambuddhassa. (3 lần)

TÁN DƯƠNG PHẬT

Yo sannisinno vara-bodhi-mūle
Māraṃ sasenaṃ mahatiṃ vijeyyo
Sambodhim’ āgacchi ananta ñāṇo
Lok’uttamo taṃ paṇamāmi Buddhaṃ.

LỄ TAM THẾ PHẬT
Ye ca Buddhā atītā ca
Ye ca Buddhā anāgatā
Paccuppannā ca ye Buddhā
Ahaṃ vandāmi sabbadā.

BUDDHA GUṆA (Ân Đức Phật)

Iti’pi so Bhagavā: Arahaṃ, Sammā Sambuddho, Vijjā-caraṇa-sampaṇṇo, Sugato, Lokavidū, Anuttaro, Purisa-damma-sārathi, Satthā-deva-manussānaṃ, Buddho, Bhagavā’ti.

BUDDHA-ATTAPAṬIÑÑĀ (LỜI BỐ CÁO QUY Y PHẬT BẢO)

N’atthi me saraṇaṃ aññaṃ
Buddho me saraṇaṃ varaṃ
Etena sacca-vajjena
Hotu me jaya-maṅgalaṃ.

BUDDHA-KHAMĀPANA ( Sám Hối Phật)

Uttam’aṅgena vande’haṃ
Pāda-paṃsuṃ var’uttamaṃ
Buddhe yo khalito doso
Buddho khamatu taṃ mamaṃ.

DHAMMARATANAPANĀMA (L Bái Pháp Bảo)

Aṭṭh’aṅgik’āriya-patho janānaṃ
Mokkha-ppavesāya ujū ca maggo
Dhammo ayaṃ santi-karo paṇīto
Nīyāniko taṃ paṇamāmi Dhammaṃ.

LỄ TAM THẾ PHÁP

Ye ca Dhammā atītā ca
Ye ca Dhammā anāgatā
Paccuppannā ca ye Dhammā
Ahaṃ vandāmi sabbadā.

DHAMMA GUṆA (Ân Đức Pháp)

Svākkhāto Bhagavatā Dhammo:
Sandiṭṭhiko, Akāliko, Ehipassiko, Opanayiko, Paccattaṃ veditabbo viññūhī’ti.

DHAMMA-ATTAPAṬIÑÑĀ (LỜI BỐ CÁO QUY Y PHÁP BẢO)

N’atthi me saraṇaṃ aññaṃ
Dhammo me saraṇaṃ varaṃ
Etena sacca-vajjena
Hotu me jaya-maṅgalaṃ.

DHAMMAKHAMĀPANA (Sám hối Pháp Bảo)

Uttam’aṅgena vand’ehaṃ
Dhammañca du-vidhaṃ varaṃ
Dhamme yo khalito doso
Dhammo khamatu taṃ mamaṃ.

SAṄGHARATANAPANĀMA (Lễ Bái Tăng Bảo)

Saṅgho visuddho vara-dakkhineyyo
Sant’indriyo sabba mala-ppahīno
Guṇehi nekehi samiddhi-patto
Anāsavo taṃ paṇamāmi Saṅghaṃ.

LỄ TAM THẾ TĂNG

Ye ca Saṅghā atītā ca
Ye ca Saṅghā anāgatā
Paccuppannā ca ye Saṅghā
Ahaṃ vandāmi sabbadā.

SAṄGHA GUṆA (Ân đức Tăng Bảo)

Su-paṭipanno Bhagavato Sāvakasaṅgho.
Uju-paṭipanno Bhagavato Sāvakasaṅgho.
Ñāya-paṭipanno Bhagavato Sāvakasaṅgho.
Sāmīci-paṭipanno Bhagavato Sāvakasaṅgho.
Yad’idaṃ cattāri purisa-yugāni, aṭṭha purisa-puggalā. Esa Bhagavato Sāvakasaṅgho:
Āhuṇeyyo, Pāhuṇeyyo, Dakkhiṇeyyo, Añjali-karaṇīyo, Anuttaraṃ puññakkhettaṃ lokassā’ti.

SAṄGHA-ATTAPATIÑÑĀ (LỜI BỐ CÁO QUY Y TĂNG BẢO)

N’atthi me saraṇaṃ aññaṃ
Saṅgho me saraṇaṃ varaṃ
Etena sacca-vajjena
Hotu me jaya-maṅgalaṃ.

SAṄGHAKHAMĀPANA (SÁM HỐI TĂNG BẢO)

Uttam’aṅgena vande’haṃ
Saṅghañ ca duvidh’ottamaṃ,
Saṅghe yo khalito doso
Saṅgho khamatu taṃ mamaṃ.

TIVIDHA CETIYA VANDANAGĀTHĀ (LỄ BÁI XÁ LỢI, BẢO THÁP, CÂY BỒ ĐỀ)

Vandāmi cetiyaṃ sabbaṃ
Sabba-ṭṭhānesu patiṭṭhitaṃ
Sārīrika-dhātu mahābodhiṃ
Buddha-rūpaṃ sakalaṃ sadā.
                                           (3 lần1 lạy)

LỄ BÁI TAM THẾ TAM BẢO


1. Sambuddhe aṭṭha vīsañca dvā-dasañca sahassake pañca-sata-sahassāni ṇamāmi sirasā ahaṃ. Tesaṃ Dhammañca Saṅghañca ādarena ṇamāmi’haṃ, ṇama-kkār’ānubhāvena hantvā sabbe upaddave anekā antarāyā’pi vinassantu asesato.
2. Sambuddhe pañca-paññāsañca, catu-vīsati-sahassake, dasa-sata-sahassāni ṇamāmi sirasā ahaṃ. Tesaṃ Dhammañca Saṅghañca ādarena ṇamāmi’ham ṇama-kkhār’ānubhāvena hantvā sabbe upaddave anekā antarāyā’pi vinassantu asesato.
3. Sambuddhe nav’uttara-sate, aṭṭha-cattālīsa-sahassake, vīsati-sata-sahassāni ṇamāmi sirasā ahaṃ. Tesaṃ Dhammañca Saṅghañca ādarena ṇamāmi’haṃ, ṇama-kkār’ānubhāvena hantvā sabbe upaddave anekā antarāyā’pi vinassantu asesato.


2. TỪ BI NGUYỆN

 Rải Tâm Bác Ái Đến Tất Cả Các Hướng


Sabbe puratthimāya disāya sattā averā sukhī hontu.
Sabbe puratthimāya anu-disāya sattā averā sukhī hontu.
Sabbe dakkhiṇāya disāya sattā averā sukhī hontu.
Sabbe dakkhiṇāya anu-disāya sattā averā sukhī hontu.
Sabbe pacchimāya disāya sattā averā sukhī hontu.
Sabbe pacchimāya anu-disāya sattā averā sukhī hontu.
Sabbe uttarāya disāya sattā averā sukhī hontu.
Sabbe uttarāya anu-disāya averā sukhī hontu.
Sabbe uparimāya disāya sattā averā sukhī hontu.
Sabbe heṭṭhimāya disāya sattā averā sukhī hontu.
Sabbe sattā averā hontu, sukhitā hontu, ni-ddukkhā hontu, abyāpajjhā hontu, anīghā hontu, dīgh’āyukā hontu, arogā hontu, sampattīhi samijjhantu, sukhi attānaṃ pariharantu, dukkha-ppattā ca ni-ddukkhā, bhaya-ppattā ca ni-bbhayā, soka-ppattā ca ni-ssokā hontu sabbe’pi Pānino.

HỒI HƯỚNG CHƯ  THIÊN

Ākāsa-ṭṭhā ca bhumma-ṭṭhā
Devā Nāgā mah’iddhikā
Puññaṃ no anumodantu
Ciraṃ rakkhantu sāsanaṃ.
[thay thế sāsanaṃ: rājano, ñatayo, pānino, no sadā]

HỒI HƯỚNG QUYẾN THUỘC

Idaṃ no (vo) ñātinaṃ hontu sukhitā hontu ñātayo. (3 lần)


HỒI HƯỚNG CHÚNG SANH

Yaṃ kiñci kusala-kammaṃ kattabbaṃ kiriyaṃ mama kāyena vācā-manasā Tidase sugataṃ kataṃ. Ye sattā saññino atthi ye ca sattā asaññino, kataṃ-puñña-phalaṃ mayhaṃ sabbe bhāgī bhavantu te, ye taṃ kataṃ su-viditaṃ dinnaṃ puñña-phalaṃ mayā, ye ca tattha na jānanti, devā gantvā nivedayum: Sabbe lokamhi ye sattā jīvant’āhāra-hetukā manuññaṃ bhojanaṃ sabbe labhantu mama cetasā' ti.

NGUYỆN

Idaṃ vata me puññaṃ āsava-kkhayāv’ahaṃ hontu anāgate.