Dhāraṇaparittapāḷi - Bài Pháp Hộ Trì Người Trì Pháp








Dhāraṇaparittapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa


1. Buddhānaṁ jīvitassa na sakkā kenaci 
antarāyo kātuṁ.
*Tathā me hontu.
*Tathā te hontu.
*Tathā no hontu.
*Tathā vo hontu.

2.  Atītaṁse buddhassa bhagavato appaṭihataṁ ñāṇaṁ, anāgataṁse buddhassa bhagavato appaṭihataṁ ñāṇaṁ, paccuppannaṁse buddhassa bhagavato paṭihataṁ ñāṇaṁ, 

3. Imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṁ kāyakammaṁ ñāṇapubbaṅgamaṁ ñāṇānuparivattaṁ, sabbaṁ vacīkammaṁ ñāṇapubbaṅgamaṁ ñāṇānuparivattaṁ, sabbaṁ manokammaṁ ñāṇapubbaṅgamaṁ ñāṇānuparivattaṁ. 

4.  Imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya hāni, natthi vīriyassa hāni, natthi vipassanāya hāni, natthi samādhissa hāni, natthi vimuttiyā hāni.

 5. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi aphuṭaṁ, natthivegāyitattaṁ, natthi abyāvaṭamano, natthi 
appaṭisaṅkhānupekkhā. Imehi aṭṭhārasashi dhammehi samannāgatassa buddhassa bhagavato, namo sattanaṁ sammāsambuddhānaṁ.

6. Natthi tathāgatassa kāyaduccaritaṁ, natthi tathāgatassa vacīduccaritaṁ, natthi tathāgatassa manoduccaritaṁ. 
Natthi atitaṁse buddhassa bhagavato paṭihataṁ ñāṇaṁ, natthi anāgataṁse buddhassa bhagavato paṭihataṁ ñāṇaṁ, natthi paccuppannaṁse buddhassa bhagavato paṭihataṁ ñāṇaṁ.

Natthi sabbaṁ kāyakammaṁ ñāṇapubbaṅgamaṁ ñāṇaṁ nānuparivattaṁ, natthi sabbaṁ vacīkammaṁ ñāṇapubbaṅgamaṁ ñāṇaṁ nānuparivattaṁ, natthi sabbaṁ 
manokammaṁ ñāṇapubbaṅgamaṁ ñāṇaṁ nānuparivattaṁ.

Imaṁ dhāraṇaṁ amitaṁ asamaṁ sabba sattānaṁ tāṇaṁ lelaṁ saṁsārabhayabhītānaṁ aggaṁ mahātejaṁ.

  7. Imaṁ Ānanda dhāraṇaparittaṁ dhārehi vārehi paripucchāhi. Tassa kāye visaṁ na khadeyya, udake na laggeyya, aggi na ḍaheyya, nānābhayaviko, na ekāhārako, na dvihārako, na tihārako, na catuhārako, na ummattakaṁ, na mūḷhakaṁ, manussehi amanussehi na hiṁsakā.

  8. Taṁ dhāraṇaparittaṁ yathā katame, jālo mahājālo, jālitte mahājālitte, pugge mahāpugge, sampatte mahāsampatte, bhūtaṅgamhi tamaṅgalaṁ. 

       9. Imaṁ kho panānanda dhāraṇaparittaṁ sattasattati sammāsambuddhakoṭīhi bhāsitaṁ, vatte avatte, gandhave agandhave, nome anome, seve aseve, kāye akāye, dhārane adhārane, illi milli, tilli milli, yorukkhe mahāyorukkhe, bhūtaṅgamhi tamaṅgalaṁ.

 10. Imaṁ kho panānanda dhāraṇaparittaṁ navanavutiyā sammāsambuddhakoṭīhi bhāsitaṁ, diṭṭhilā daṇḍilā mantilā rogilā kharalā dubbhila. 

Etena saccavajjena sotthi me hotu sabbadā.
Etena saccavajjena sotthi te hotu sabbadā.
Etena saccavajjena sotthi no hotu sabbadā.
Etena saccavajjena sotthi vo hotu sabbadā.

Dhāraṇaparittaṁ Natthitam.